Not known Facts About bhairav kavach

Wiki Article



जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

bhairav kavach ೧೫

इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥

Your browser isn’t supported any more. Update it to obtain the best YouTube working experience and our most recent capabilities. Find out more

षडंगासहिथो देवो नित्यं रक्षातु भैरवह

೨೩

Report this wiki page